Declension table of sandhivigrahika

Deva

MasculineSingularDualPlural
Nominativesandhivigrahikaḥ sandhivigrahikau sandhivigrahikāḥ
Vocativesandhivigrahika sandhivigrahikau sandhivigrahikāḥ
Accusativesandhivigrahikam sandhivigrahikau sandhivigrahikān
Instrumentalsandhivigrahikeṇa sandhivigrahikābhyām sandhivigrahikaiḥ sandhivigrahikebhiḥ
Dativesandhivigrahikāya sandhivigrahikābhyām sandhivigrahikebhyaḥ
Ablativesandhivigrahikāt sandhivigrahikābhyām sandhivigrahikebhyaḥ
Genitivesandhivigrahikasya sandhivigrahikayoḥ sandhivigrahikāṇām
Locativesandhivigrahike sandhivigrahikayoḥ sandhivigrahikeṣu

Compound sandhivigrahika -

Adverb -sandhivigrahikam -sandhivigrahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria