Declension table of sandeṣṭavya

Deva

MasculineSingularDualPlural
Nominativesandeṣṭavyaḥ sandeṣṭavyau sandeṣṭavyāḥ
Vocativesandeṣṭavya sandeṣṭavyau sandeṣṭavyāḥ
Accusativesandeṣṭavyam sandeṣṭavyau sandeṣṭavyān
Instrumentalsandeṣṭavyena sandeṣṭavyābhyām sandeṣṭavyaiḥ sandeṣṭavyebhiḥ
Dativesandeṣṭavyāya sandeṣṭavyābhyām sandeṣṭavyebhyaḥ
Ablativesandeṣṭavyāt sandeṣṭavyābhyām sandeṣṭavyebhyaḥ
Genitivesandeṣṭavyasya sandeṣṭavyayoḥ sandeṣṭavyānām
Locativesandeṣṭavye sandeṣṭavyayoḥ sandeṣṭavyeṣu

Compound sandeṣṭavya -

Adverb -sandeṣṭavyam -sandeṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria