सुबन्तावली सन्देष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमासन्देष्टव्यः सन्देष्टव्यौ सन्देष्टव्याः
सम्बोधनम्सन्देष्टव्य सन्देष्टव्यौ सन्देष्टव्याः
द्वितीयासन्देष्टव्यम् सन्देष्टव्यौ सन्देष्टव्यान्
तृतीयासन्देष्टव्येन सन्देष्टव्याभ्याम् सन्देष्टव्यैः सन्देष्टव्येभिः
चतुर्थीसन्देष्टव्याय सन्देष्टव्याभ्याम् सन्देष्टव्येभ्यः
पञ्चमीसन्देष्टव्यात् सन्देष्टव्याभ्याम् सन्देष्टव्येभ्यः
षष्ठीसन्देष्टव्यस्य सन्देष्टव्ययोः सन्देष्टव्यानाम्
सप्तमीसन्देष्टव्ये सन्देष्टव्ययोः सन्देष्टव्येषु

समास सन्देष्टव्य

अव्यय ॰सन्देष्टव्यम् ॰सन्देष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria