Declension table of rathapuṅgava

Deva

MasculineSingularDualPlural
Nominativerathapuṅgavaḥ rathapuṅgavau rathapuṅgavāḥ
Vocativerathapuṅgava rathapuṅgavau rathapuṅgavāḥ
Accusativerathapuṅgavam rathapuṅgavau rathapuṅgavān
Instrumentalrathapuṅgavena rathapuṅgavābhyām rathapuṅgavaiḥ rathapuṅgavebhiḥ
Dativerathapuṅgavāya rathapuṅgavābhyām rathapuṅgavebhyaḥ
Ablativerathapuṅgavāt rathapuṅgavābhyām rathapuṅgavebhyaḥ
Genitiverathapuṅgavasya rathapuṅgavayoḥ rathapuṅgavānām
Locativerathapuṅgave rathapuṅgavayoḥ rathapuṅgaveṣu

Compound rathapuṅgava -

Adverb -rathapuṅgavam -rathapuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria