सुबन्तावली रथपुङ्गव

Roma

पुमान्एकद्विबहु
प्रथमारथपुङ्गवः रथपुङ्गवौ रथपुङ्गवाः
सम्बोधनम्रथपुङ्गव रथपुङ्गवौ रथपुङ्गवाः
द्वितीयारथपुङ्गवम् रथपुङ्गवौ रथपुङ्गवान्
तृतीयारथपुङ्गवेन रथपुङ्गवाभ्याम् रथपुङ्गवैः रथपुङ्गवेभिः
चतुर्थीरथपुङ्गवाय रथपुङ्गवाभ्याम् रथपुङ्गवेभ्यः
पञ्चमीरथपुङ्गवात् रथपुङ्गवाभ्याम् रथपुङ्गवेभ्यः
षष्ठीरथपुङ्गवस्य रथपुङ्गवयोः रथपुङ्गवानाम्
सप्तमीरथपुङ्गवे रथपुङ्गवयोः रथपुङ्गवेषु

समास रथपुङ्गव

अव्यय ॰रथपुङ्गवम् ॰रथपुङ्गवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria