Declension table of rasagaṅgādhara

Deva

MasculineSingularDualPlural
Nominativerasagaṅgādharaḥ rasagaṅgādharau rasagaṅgādharāḥ
Vocativerasagaṅgādhara rasagaṅgādharau rasagaṅgādharāḥ
Accusativerasagaṅgādharam rasagaṅgādharau rasagaṅgādharān
Instrumentalrasagaṅgādhareṇa rasagaṅgādharābhyām rasagaṅgādharaiḥ rasagaṅgādharebhiḥ
Dativerasagaṅgādharāya rasagaṅgādharābhyām rasagaṅgādharebhyaḥ
Ablativerasagaṅgādharāt rasagaṅgādharābhyām rasagaṅgādharebhyaḥ
Genitiverasagaṅgādharasya rasagaṅgādharayoḥ rasagaṅgādharāṇām
Locativerasagaṅgādhare rasagaṅgādharayoḥ rasagaṅgādhareṣu

Compound rasagaṅgādhara -

Adverb -rasagaṅgādharam -rasagaṅgādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria