सुबन्तावली रसगङ्गाधर

Roma

पुमान्एकद्विबहु
प्रथमारसगङ्गाधरः रसगङ्गाधरौ रसगङ्गाधराः
सम्बोधनम्रसगङ्गाधर रसगङ्गाधरौ रसगङ्गाधराः
द्वितीयारसगङ्गाधरम् रसगङ्गाधरौ रसगङ्गाधरान्
तृतीयारसगङ्गाधरेण रसगङ्गाधराभ्याम् रसगङ्गाधरैः रसगङ्गाधरेभिः
चतुर्थीरसगङ्गाधराय रसगङ्गाधराभ्याम् रसगङ्गाधरेभ्यः
पञ्चमीरसगङ्गाधरात् रसगङ्गाधराभ्याम् रसगङ्गाधरेभ्यः
षष्ठीरसगङ्गाधरस्य रसगङ्गाधरयोः रसगङ्गाधराणाम्
सप्तमीरसगङ्गाधरे रसगङ्गाधरयोः रसगङ्गाधरेषु

समास रसगङ्गाधर

अव्यय ॰रसगङ्गाधरम् ॰रसगङ्गाधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria