Declension table of rasabodha

Deva

MasculineSingularDualPlural
Nominativerasabodhaḥ rasabodhau rasabodhāḥ
Vocativerasabodha rasabodhau rasabodhāḥ
Accusativerasabodham rasabodhau rasabodhān
Instrumentalrasabodhena rasabodhābhyām rasabodhaiḥ rasabodhebhiḥ
Dativerasabodhāya rasabodhābhyām rasabodhebhyaḥ
Ablativerasabodhāt rasabodhābhyām rasabodhebhyaḥ
Genitiverasabodhasya rasabodhayoḥ rasabodhānām
Locativerasabodhe rasabodhayoḥ rasabodheṣu

Compound rasabodha -

Adverb -rasabodham -rasabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria