सुबन्तावली रसबोध

Roma

पुमान्एकद्विबहु
प्रथमारसबोधः रसबोधौ रसबोधाः
सम्बोधनम्रसबोध रसबोधौ रसबोधाः
द्वितीयारसबोधम् रसबोधौ रसबोधान्
तृतीयारसबोधेन रसबोधाभ्याम् रसबोधैः रसबोधेभिः
चतुर्थीरसबोधाय रसबोधाभ्याम् रसबोधेभ्यः
पञ्चमीरसबोधात् रसबोधाभ्याम् रसबोधेभ्यः
षष्ठीरसबोधस्य रसबोधयोः रसबोधानाम्
सप्तमीरसबोधे रसबोधयोः रसबोधेषु

समास रसबोध

अव्यय ॰रसबोधम् ॰रसबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria