सुबन्तावली राजतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमाराजतरङ्गिणी राजतरङ्गिण्यौ राजतरङ्गिण्यः
सम्बोधनम्राजतरङ्गिणि राजतरङ्गिण्यौ राजतरङ्गिण्यः
द्वितीयाराजतरङ्गिणीम् राजतरङ्गिण्यौ राजतरङ्गिणीः
तृतीयाराजतरङ्गिण्या राजतरङ्गिणीभ्याम् राजतरङ्गिणीभिः
चतुर्थीराजतरङ्गिण्यै राजतरङ्गिणीभ्याम् राजतरङ्गिणीभ्यः
पञ्चमीराजतरङ्गिण्याः राजतरङ्गिणीभ्याम् राजतरङ्गिणीभ्यः
षष्ठीराजतरङ्गिण्याः राजतरङ्गिण्योः राजतरङ्गिणीनाम्
सप्तमीराजतरङ्गिण्याम् राजतरङ्गिण्योः राजतरङ्गिणीषु

समास राजतरङ्गिणि राजतरङ्गिणी

अव्यय ॰राजतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria