Declension table of rājataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativerājataraṅgiṇī rājataraṅgiṇyau rājataraṅgiṇyaḥ
Vocativerājataraṅgiṇi rājataraṅgiṇyau rājataraṅgiṇyaḥ
Accusativerājataraṅgiṇīm rājataraṅgiṇyau rājataraṅgiṇīḥ
Instrumentalrājataraṅgiṇyā rājataraṅgiṇībhyām rājataraṅgiṇībhiḥ
Dativerājataraṅgiṇyai rājataraṅgiṇībhyām rājataraṅgiṇībhyaḥ
Ablativerājataraṅgiṇyāḥ rājataraṅgiṇībhyām rājataraṅgiṇībhyaḥ
Genitiverājataraṅgiṇyāḥ rājataraṅgiṇyoḥ rājataraṅgiṇīnām
Locativerājataraṅgiṇyām rājataraṅgiṇyoḥ rājataraṅgiṇīṣu

Compound rājataraṅgiṇi - rājataraṅgiṇī -

Adverb -rājataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria