Declension table of rādhākāntadeva

Deva

MasculineSingularDualPlural
Nominativerādhākāntadevaḥ rādhākāntadevau rādhākāntadevāḥ
Vocativerādhākāntadeva rādhākāntadevau rādhākāntadevāḥ
Accusativerādhākāntadevam rādhākāntadevau rādhākāntadevān
Instrumentalrādhākāntadevena rādhākāntadevābhyām rādhākāntadevaiḥ rādhākāntadevebhiḥ
Dativerādhākāntadevāya rādhākāntadevābhyām rādhākāntadevebhyaḥ
Ablativerādhākāntadevāt rādhākāntadevābhyām rādhākāntadevebhyaḥ
Genitiverādhākāntadevasya rādhākāntadevayoḥ rādhākāntadevānām
Locativerādhākāntadeve rādhākāntadevayoḥ rādhākāntadeveṣu

Compound rādhākāntadeva -

Adverb -rādhākāntadevam -rādhākāntadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria