सुबन्तावली राधाकान्तदेव

Roma

पुमान्एकद्विबहु
प्रथमाराधाकान्तदेवः राधाकान्तदेवौ राधाकान्तदेवाः
सम्बोधनम्राधाकान्तदेव राधाकान्तदेवौ राधाकान्तदेवाः
द्वितीयाराधाकान्तदेवम् राधाकान्तदेवौ राधाकान्तदेवान्
तृतीयाराधाकान्तदेवेन राधाकान्तदेवाभ्याम् राधाकान्तदेवैः राधाकान्तदेवेभिः
चतुर्थीराधाकान्तदेवाय राधाकान्तदेवाभ्याम् राधाकान्तदेवेभ्यः
पञ्चमीराधाकान्तदेवात् राधाकान्तदेवाभ्याम् राधाकान्तदेवेभ्यः
षष्ठीराधाकान्तदेवस्य राधाकान्तदेवयोः राधाकान्तदेवानाम्
सप्तमीराधाकान्तदेवे राधाकान्तदेवयोः राधाकान्तदेवेषु

समास राधाकान्तदेव

अव्यय ॰राधाकान्तदेवम् ॰राधाकान्तदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria