Declension table of raṇaraṇaka

Deva

MasculineSingularDualPlural
Nominativeraṇaraṇakaḥ raṇaraṇakau raṇaraṇakāḥ
Vocativeraṇaraṇaka raṇaraṇakau raṇaraṇakāḥ
Accusativeraṇaraṇakam raṇaraṇakau raṇaraṇakān
Instrumentalraṇaraṇakena raṇaraṇakābhyām raṇaraṇakaiḥ raṇaraṇakebhiḥ
Dativeraṇaraṇakāya raṇaraṇakābhyām raṇaraṇakebhyaḥ
Ablativeraṇaraṇakāt raṇaraṇakābhyām raṇaraṇakebhyaḥ
Genitiveraṇaraṇakasya raṇaraṇakayoḥ raṇaraṇakānām
Locativeraṇaraṇake raṇaraṇakayoḥ raṇaraṇakeṣu

Compound raṇaraṇaka -

Adverb -raṇaraṇakam -raṇaraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria