सुबन्तावली रणरणक

Roma

पुमान्एकद्विबहु
प्रथमारणरणकः रणरणकौ रणरणकाः
सम्बोधनम्रणरणक रणरणकौ रणरणकाः
द्वितीयारणरणकम् रणरणकौ रणरणकान्
तृतीयारणरणकेन रणरणकाभ्याम् रणरणकैः रणरणकेभिः
चतुर्थीरणरणकाय रणरणकाभ्याम् रणरणकेभ्यः
पञ्चमीरणरणकात् रणरणकाभ्याम् रणरणकेभ्यः
षष्ठीरणरणकस्य रणरणकयोः रणरणकानाम्
सप्तमीरणरणके रणरणकयोः रणरणकेषु

समास रणरणक

अव्यय ॰रणरणकम् ॰रणरणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria