Declension table of pratyutpanna

Deva

MasculineSingularDualPlural
Nominativepratyutpannaḥ pratyutpannau pratyutpannāḥ
Vocativepratyutpanna pratyutpannau pratyutpannāḥ
Accusativepratyutpannam pratyutpannau pratyutpannān
Instrumentalpratyutpannena pratyutpannābhyām pratyutpannaiḥ pratyutpannebhiḥ
Dativepratyutpannāya pratyutpannābhyām pratyutpannebhyaḥ
Ablativepratyutpannāt pratyutpannābhyām pratyutpannebhyaḥ
Genitivepratyutpannasya pratyutpannayoḥ pratyutpannānām
Locativepratyutpanne pratyutpannayoḥ pratyutpanneṣu

Compound pratyutpanna -

Adverb -pratyutpannam -pratyutpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria