सुबन्तावली प्रत्युत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्युत्पन्नः प्रत्युत्पन्नौ प्रत्युत्पन्नाः
सम्बोधनम्प्रत्युत्पन्न प्रत्युत्पन्नौ प्रत्युत्पन्नाः
द्वितीयाप्रत्युत्पन्नम् प्रत्युत्पन्नौ प्रत्युत्पन्नान्
तृतीयाप्रत्युत्पन्नेन प्रत्युत्पन्नाभ्याम् प्रत्युत्पन्नैः प्रत्युत्पन्नेभिः
चतुर्थीप्रत्युत्पन्नाय प्रत्युत्पन्नाभ्याम् प्रत्युत्पन्नेभ्यः
पञ्चमीप्रत्युत्पन्नात् प्रत्युत्पन्नाभ्याम् प्रत्युत्पन्नेभ्यः
षष्ठीप्रत्युत्पन्नस्य प्रत्युत्पन्नयोः प्रत्युत्पन्नानाम्
सप्तमीप्रत्युत्पन्ने प्रत्युत्पन्नयोः प्रत्युत्पन्नेषु

समास प्रत्युत्पन्न

अव्यय ॰प्रत्युत्पन्नम् ॰प्रत्युत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria