Declension table of pratyayānta

Deva

MasculineSingularDualPlural
Nominativepratyayāntaḥ pratyayāntau pratyayāntāḥ
Vocativepratyayānta pratyayāntau pratyayāntāḥ
Accusativepratyayāntam pratyayāntau pratyayāntān
Instrumentalpratyayāntena pratyayāntābhyām pratyayāntaiḥ pratyayāntebhiḥ
Dativepratyayāntāya pratyayāntābhyām pratyayāntebhyaḥ
Ablativepratyayāntāt pratyayāntābhyām pratyayāntebhyaḥ
Genitivepratyayāntasya pratyayāntayoḥ pratyayāntānām
Locativepratyayānte pratyayāntayoḥ pratyayānteṣu

Compound pratyayānta -

Adverb -pratyayāntam -pratyayāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria