सुबन्तावली प्रत्ययान्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्ययान्तः प्रत्ययान्तौ प्रत्ययान्ताः
सम्बोधनम्प्रत्ययान्त प्रत्ययान्तौ प्रत्ययान्ताः
द्वितीयाप्रत्ययान्तम् प्रत्ययान्तौ प्रत्ययान्तान्
तृतीयाप्रत्ययान्तेन प्रत्ययान्ताभ्याम् प्रत्ययान्तैः प्रत्ययान्तेभिः
चतुर्थीप्रत्ययान्ताय प्रत्ययान्ताभ्याम् प्रत्ययान्तेभ्यः
पञ्चमीप्रत्ययान्तात् प्रत्ययान्ताभ्याम् प्रत्ययान्तेभ्यः
षष्ठीप्रत्ययान्तस्य प्रत्ययान्तयोः प्रत्ययान्तानाम्
सप्तमीप्रत्ययान्ते प्रत्ययान्तयोः प्रत्ययान्तेषु

समास प्रत्ययान्त

अव्यय ॰प्रत्ययान्तम् ॰प्रत्ययान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria