Declension table of pratīhārendurāja

Deva

MasculineSingularDualPlural
Nominativepratīhārendurājaḥ pratīhārendurājau pratīhārendurājāḥ
Vocativepratīhārendurāja pratīhārendurājau pratīhārendurājāḥ
Accusativepratīhārendurājam pratīhārendurājau pratīhārendurājān
Instrumentalpratīhārendurājena pratīhārendurājābhyām pratīhārendurājaiḥ pratīhārendurājebhiḥ
Dativepratīhārendurājāya pratīhārendurājābhyām pratīhārendurājebhyaḥ
Ablativepratīhārendurājāt pratīhārendurājābhyām pratīhārendurājebhyaḥ
Genitivepratīhārendurājasya pratīhārendurājayoḥ pratīhārendurājānām
Locativepratīhārendurāje pratīhārendurājayoḥ pratīhārendurājeṣu

Compound pratīhārendurāja -

Adverb -pratīhārendurājam -pratīhārendurājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria