सुबन्तावली प्रतीहारेन्दुराज

Roma

पुमान्एकद्विबहु
प्रथमाप्रतीहारेन्दुराजः प्रतीहारेन्दुराजौ प्रतीहारेन्दुराजाः
सम्बोधनम्प्रतीहारेन्दुराज प्रतीहारेन्दुराजौ प्रतीहारेन्दुराजाः
द्वितीयाप्रतीहारेन्दुराजम् प्रतीहारेन्दुराजौ प्रतीहारेन्दुराजान्
तृतीयाप्रतीहारेन्दुराजेन प्रतीहारेन्दुराजाभ्याम् प्रतीहारेन्दुराजैः प्रतीहारेन्दुराजेभिः
चतुर्थीप्रतीहारेन्दुराजाय प्रतीहारेन्दुराजाभ्याम् प्रतीहारेन्दुराजेभ्यः
पञ्चमीप्रतीहारेन्दुराजात् प्रतीहारेन्दुराजाभ्याम् प्रतीहारेन्दुराजेभ्यः
षष्ठीप्रतीहारेन्दुराजस्य प्रतीहारेन्दुराजयोः प्रतीहारेन्दुराजानाम्
सप्तमीप्रतीहारेन्दुराजे प्रतीहारेन्दुराजयोः प्रतीहारेन्दुराजेषु

समास प्रतीहारेन्दुराज

अव्यय ॰प्रतीहारेन्दुराजम् ॰प्रतीहारेन्दुराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria