Declension table of praticchanda

Deva

MasculineSingularDualPlural
Nominativepraticchandaḥ praticchandau praticchandāḥ
Vocativepraticchanda praticchandau praticchandāḥ
Accusativepraticchandam praticchandau praticchandān
Instrumentalpraticchandena praticchandābhyām praticchandaiḥ praticchandebhiḥ
Dativepraticchandāya praticchandābhyām praticchandebhyaḥ
Ablativepraticchandāt praticchandābhyām praticchandebhyaḥ
Genitivepraticchandasya praticchandayoḥ praticchandānām
Locativepraticchande praticchandayoḥ praticchandeṣu

Compound praticchanda -

Adverb -praticchandam -praticchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria