सुबन्तावली प्रतिच्छन्द

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिच्छन्दः प्रतिच्छन्दौ प्रतिच्छन्दाः
सम्बोधनम्प्रतिच्छन्द प्रतिच्छन्दौ प्रतिच्छन्दाः
द्वितीयाप्रतिच्छन्दम् प्रतिच्छन्दौ प्रतिच्छन्दान्
तृतीयाप्रतिच्छन्देन प्रतिच्छन्दाभ्याम् प्रतिच्छन्दैः प्रतिच्छन्देभिः
चतुर्थीप्रतिच्छन्दाय प्रतिच्छन्दाभ्याम् प्रतिच्छन्देभ्यः
पञ्चमीप्रतिच्छन्दात् प्रतिच्छन्दाभ्याम् प्रतिच्छन्देभ्यः
षष्ठीप्रतिच्छन्दस्य प्रतिच्छन्दयोः प्रतिच्छन्दानाम्
सप्तमीप्रतिच्छन्दे प्रतिच्छन्दयोः प्रतिच्छन्देषु

समास प्रतिच्छन्द

अव्यय ॰प्रतिच्छन्दम् ॰प्रतिच्छन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria