Declension table of pranaṣṭa

Deva

MasculineSingularDualPlural
Nominativepranaṣṭaḥ pranaṣṭau pranaṣṭāḥ
Vocativepranaṣṭa pranaṣṭau pranaṣṭāḥ
Accusativepranaṣṭam pranaṣṭau pranaṣṭān
Instrumentalpranaṣṭena pranaṣṭābhyām pranaṣṭaiḥ
Dativepranaṣṭāya pranaṣṭābhyām pranaṣṭebhyaḥ
Ablativepranaṣṭāt pranaṣṭābhyām pranaṣṭebhyaḥ
Genitivepranaṣṭasya pranaṣṭayoḥ pranaṣṭānām
Locativepranaṣṭe pranaṣṭayoḥ pranaṣṭeṣu

Compound pranaṣṭa -

Adverb -pranaṣṭam -pranaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria