सुबन्तावली प्रनष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्रनष्टः प्रनष्टौ प्रनष्टाः
सम्बोधनम्प्रनष्ट प्रनष्टौ प्रनष्टाः
द्वितीयाप्रनष्टम् प्रनष्टौ प्रनष्टान्
तृतीयाप्रनष्टेन प्रनष्टाभ्याम् प्रनष्टैः
चतुर्थीप्रनष्टाय प्रनष्टाभ्याम् प्रनष्टेभ्यः
पञ्चमीप्रनष्टात् प्रनष्टाभ्याम् प्रनष्टेभ्यः
षष्ठीप्रनष्टस्य प्रनष्टयोः प्रनष्टानाम्
सप्तमीप्रनष्टे प्रनष्टयोः प्रनष्टेषु

समास प्रनष्ट

अव्यय ॰प्रनष्टम् ॰प्रनष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria