Declension table of prakṛtipratyayavivecana

Deva

NeuterSingularDualPlural
Nominativeprakṛtipratyayavivecanam prakṛtipratyayavivecane prakṛtipratyayavivecanāni
Vocativeprakṛtipratyayavivecana prakṛtipratyayavivecane prakṛtipratyayavivecanāni
Accusativeprakṛtipratyayavivecanam prakṛtipratyayavivecane prakṛtipratyayavivecanāni
Instrumentalprakṛtipratyayavivecanena prakṛtipratyayavivecanābhyām prakṛtipratyayavivecanaiḥ
Dativeprakṛtipratyayavivecanāya prakṛtipratyayavivecanābhyām prakṛtipratyayavivecanebhyaḥ
Ablativeprakṛtipratyayavivecanāt prakṛtipratyayavivecanābhyām prakṛtipratyayavivecanebhyaḥ
Genitiveprakṛtipratyayavivecanasya prakṛtipratyayavivecanayoḥ prakṛtipratyayavivecanānām
Locativeprakṛtipratyayavivecane prakṛtipratyayavivecanayoḥ prakṛtipratyayavivecaneṣu

Compound prakṛtipratyayavivecana -

Adverb -prakṛtipratyayavivecanam -prakṛtipratyayavivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria