सुबन्तावली प्रकृतिप्रत्ययविवेचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रकृतिप्रत्ययविवेचनम् प्रकृतिप्रत्ययविवेचने प्रकृतिप्रत्ययविवेचनानि
सम्बोधनम्प्रकृतिप्रत्ययविवेचन प्रकृतिप्रत्ययविवेचने प्रकृतिप्रत्ययविवेचनानि
द्वितीयाप्रकृतिप्रत्ययविवेचनम् प्रकृतिप्रत्ययविवेचने प्रकृतिप्रत्ययविवेचनानि
तृतीयाप्रकृतिप्रत्ययविवेचनेन प्रकृतिप्रत्ययविवेचनाभ्याम् प्रकृतिप्रत्ययविवेचनैः
चतुर्थीप्रकृतिप्रत्ययविवेचनाय प्रकृतिप्रत्ययविवेचनाभ्याम् प्रकृतिप्रत्ययविवेचनेभ्यः
पञ्चमीप्रकृतिप्रत्ययविवेचनात् प्रकृतिप्रत्ययविवेचनाभ्याम् प्रकृतिप्रत्ययविवेचनेभ्यः
षष्ठीप्रकृतिप्रत्ययविवेचनस्य प्रकृतिप्रत्ययविवेचनयोः प्रकृतिप्रत्ययविवेचनानाम्
सप्तमीप्रकृतिप्रत्ययविवेचने प्रकृतिप्रत्ययविवेचनयोः प्रकृतिप्रत्ययविवेचनेषु

समास प्रकृतिप्रत्ययविवेचन

अव्यय ॰प्रकृतिप्रत्ययविवेचनम् ॰प्रकृतिप्रत्ययविवेचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria