Declension table of pradakṣiṇapatha

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇapathaḥ pradakṣiṇapathau pradakṣiṇapathāḥ
Vocativepradakṣiṇapatha pradakṣiṇapathau pradakṣiṇapathāḥ
Accusativepradakṣiṇapatham pradakṣiṇapathau pradakṣiṇapathān
Instrumentalpradakṣiṇapathena pradakṣiṇapathābhyām pradakṣiṇapathaiḥ
Dativepradakṣiṇapathāya pradakṣiṇapathābhyām pradakṣiṇapathebhyaḥ
Ablativepradakṣiṇapathāt pradakṣiṇapathābhyām pradakṣiṇapathebhyaḥ
Genitivepradakṣiṇapathasya pradakṣiṇapathayoḥ pradakṣiṇapathānām
Locativepradakṣiṇapathe pradakṣiṇapathayoḥ pradakṣiṇapatheṣu

Compound pradakṣiṇapatha -

Adverb -pradakṣiṇapatham -pradakṣiṇapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria