सुबन्तावली प्रदक्षिणपथ

Roma

पुमान्एकद्विबहु
प्रथमाप्रदक्षिणपथः प्रदक्षिणपथौ प्रदक्षिणपथाः
सम्बोधनम्प्रदक्षिणपथ प्रदक्षिणपथौ प्रदक्षिणपथाः
द्वितीयाप्रदक्षिणपथम् प्रदक्षिणपथौ प्रदक्षिणपथान्
तृतीयाप्रदक्षिणपथेन प्रदक्षिणपथाभ्याम् प्रदक्षिणपथैः प्रदक्षिणपथेभिः
चतुर्थीप्रदक्षिणपथाय प्रदक्षिणपथाभ्याम् प्रदक्षिणपथेभ्यः
पञ्चमीप्रदक्षिणपथात् प्रदक्षिणपथाभ्याम् प्रदक्षिणपथेभ्यः
षष्ठीप्रदक्षिणपथस्य प्रदक्षिणपथयोः प्रदक्षिणपथानाम्
सप्तमीप्रदक्षिणपथे प्रदक्षिणपथयोः प्रदक्षिणपथेषु

समास प्रदक्षिणपथ

अव्यय ॰प्रदक्षिणपथम् ॰प्रदक्षिणपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria