Declension table of prātiśrutka

Deva

MasculineSingularDualPlural
Nominativeprātiśrutkaḥ prātiśrutkau prātiśrutkāḥ
Vocativeprātiśrutka prātiśrutkau prātiśrutkāḥ
Accusativeprātiśrutkam prātiśrutkau prātiśrutkān
Instrumentalprātiśrutkena prātiśrutkābhyām prātiśrutkaiḥ prātiśrutkebhiḥ
Dativeprātiśrutkāya prātiśrutkābhyām prātiśrutkebhyaḥ
Ablativeprātiśrutkāt prātiśrutkābhyām prātiśrutkebhyaḥ
Genitiveprātiśrutkasya prātiśrutkayoḥ prātiśrutkānām
Locativeprātiśrutke prātiśrutkayoḥ prātiśrutkeṣu

Compound prātiśrutka -

Adverb -prātiśrutkam -prātiśrutkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria