सुबन्तावली प्रातिश्रुत्क

Roma

पुमान्एकद्विबहु
प्रथमाप्रातिश्रुत्कः प्रातिश्रुत्कौ प्रातिश्रुत्काः
सम्बोधनम्प्रातिश्रुत्क प्रातिश्रुत्कौ प्रातिश्रुत्काः
द्वितीयाप्रातिश्रुत्कम् प्रातिश्रुत्कौ प्रातिश्रुत्कान्
तृतीयाप्रातिश्रुत्केन प्रातिश्रुत्काभ्याम् प्रातिश्रुत्कैः प्रातिश्रुत्केभिः
चतुर्थीप्रातिश्रुत्काय प्रातिश्रुत्काभ्याम् प्रातिश्रुत्केभ्यः
पञ्चमीप्रातिश्रुत्कात् प्रातिश्रुत्काभ्याम् प्रातिश्रुत्केभ्यः
षष्ठीप्रातिश्रुत्कस्य प्रातिश्रुत्कयोः प्रातिश्रुत्कानाम्
सप्तमीप्रातिश्रुत्के प्रातिश्रुत्कयोः प्रातिश्रुत्केषु

समास प्रातिश्रुत्क

अव्यय ॰प्रातिश्रुत्कम् ॰प्रातिश्रुत्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria