Declension table of prātiveśika

Deva

MasculineSingularDualPlural
Nominativeprātiveśikaḥ prātiveśikau prātiveśikāḥ
Vocativeprātiveśika prātiveśikau prātiveśikāḥ
Accusativeprātiveśikam prātiveśikau prātiveśikān
Instrumentalprātiveśikena prātiveśikābhyām prātiveśikaiḥ prātiveśikebhiḥ
Dativeprātiveśikāya prātiveśikābhyām prātiveśikebhyaḥ
Ablativeprātiveśikāt prātiveśikābhyām prātiveśikebhyaḥ
Genitiveprātiveśikasya prātiveśikayoḥ prātiveśikānām
Locativeprātiveśike prātiveśikayoḥ prātiveśikeṣu

Compound prātiveśika -

Adverb -prātiveśikam -prātiveśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria