सुबन्तावली प्रातिवेशिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रातिवेशिकः प्रातिवेशिकौ प्रातिवेशिकाः
सम्बोधनम्प्रातिवेशिक प्रातिवेशिकौ प्रातिवेशिकाः
द्वितीयाप्रातिवेशिकम् प्रातिवेशिकौ प्रातिवेशिकान्
तृतीयाप्रातिवेशिकेन प्रातिवेशिकाभ्याम् प्रातिवेशिकैः प्रातिवेशिकेभिः
चतुर्थीप्रातिवेशिकाय प्रातिवेशिकाभ्याम् प्रातिवेशिकेभ्यः
पञ्चमीप्रातिवेशिकात् प्रातिवेशिकाभ्याम् प्रातिवेशिकेभ्यः
षष्ठीप्रातिवेशिकस्य प्रातिवेशिकयोः प्रातिवेशिकानाम्
सप्तमीप्रातिवेशिके प्रातिवेशिकयोः प्रातिवेशिकेषु

समास प्रातिवेशिक

अव्यय ॰प्रातिवेशिकम् ॰प्रातिवेशिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria