Declension table of prārabdhakarman

Deva

NeuterSingularDualPlural
Nominativeprārabdhakarma prārabdhakarmaṇī prārabdhakarmāṇi
Vocativeprārabdhakarman prārabdhakarma prārabdhakarmaṇī prārabdhakarmāṇi
Accusativeprārabdhakarma prārabdhakarmaṇī prārabdhakarmāṇi
Instrumentalprārabdhakarmaṇā prārabdhakarmabhyām prārabdhakarmabhiḥ
Dativeprārabdhakarmaṇe prārabdhakarmabhyām prārabdhakarmabhyaḥ
Ablativeprārabdhakarmaṇaḥ prārabdhakarmabhyām prārabdhakarmabhyaḥ
Genitiveprārabdhakarmaṇaḥ prārabdhakarmaṇoḥ prārabdhakarmaṇām
Locativeprārabdhakarmaṇi prārabdhakarmaṇoḥ prārabdhakarmasu

Compound prārabdhakarma -

Adverb -prārabdhakarma -prārabdhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria