सुबन्तावली प्रारब्धकर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रारब्धकर्म प्रारब्धकर्मणी प्रारब्धकर्माणि
सम्बोधनम्प्रारब्धकर्मन् प्रारब्धकर्म प्रारब्धकर्मणी प्रारब्धकर्माणि
द्वितीयाप्रारब्धकर्म प्रारब्धकर्मणी प्रारब्धकर्माणि
तृतीयाप्रारब्धकर्मणा प्रारब्धकर्मभ्याम् प्रारब्धकर्मभिः
चतुर्थीप्रारब्धकर्मणे प्रारब्धकर्मभ्याम् प्रारब्धकर्मभ्यः
पञ्चमीप्रारब्धकर्मणः प्रारब्धकर्मभ्याम् प्रारब्धकर्मभ्यः
षष्ठीप्रारब्धकर्मणः प्रारब्धकर्मणोः प्रारब्धकर्मणाम्
सप्तमीप्रारब्धकर्मणि प्रारब्धकर्मणोः प्रारब्धकर्मसु

समास प्रारब्धकर्म

अव्यय ॰प्रारब्धकर्म ॰प्रारब्धकर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria