Declension table of prāḍvivāka

Deva

MasculineSingularDualPlural
Nominativeprāḍvivākaḥ prāḍvivākau prāḍvivākāḥ
Vocativeprāḍvivāka prāḍvivākau prāḍvivākāḥ
Accusativeprāḍvivākam prāḍvivākau prāḍvivākān
Instrumentalprāḍvivākena prāḍvivākābhyām prāḍvivākaiḥ prāḍvivākebhiḥ
Dativeprāḍvivākāya prāḍvivākābhyām prāḍvivākebhyaḥ
Ablativeprāḍvivākāt prāḍvivākābhyām prāḍvivākebhyaḥ
Genitiveprāḍvivākasya prāḍvivākayoḥ prāḍvivākānām
Locativeprāḍvivāke prāḍvivākayoḥ prāḍvivākeṣu

Compound prāḍvivāka -

Adverb -prāḍvivākam -prāḍvivākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria