सुबन्तावली प्राड्विवाक

Roma

पुमान्एकद्विबहु
प्रथमाप्राड्विवाकः प्राड्विवाकौ प्राड्विवाकाः
सम्बोधनम्प्राड्विवाक प्राड्विवाकौ प्राड्विवाकाः
द्वितीयाप्राड्विवाकम् प्राड्विवाकौ प्राड्विवाकान्
तृतीयाप्राड्विवाकेन प्राड्विवाकाभ्याम् प्राड्विवाकैः प्राड्विवाकेभिः
चतुर्थीप्राड्विवाकाय प्राड्विवाकाभ्याम् प्राड्विवाकेभ्यः
पञ्चमीप्राड्विवाकात् प्राड्विवाकाभ्याम् प्राड्विवाकेभ्यः
षष्ठीप्राड्विवाकस्य प्राड्विवाकयोः प्राड्विवाकानाम्
सप्तमीप्राड्विवाके प्राड्विवाकयोः प्राड्विवाकेषु

समास प्राड्विवाक

अव्यय ॰प्राड्विवाकम् ॰प्राड्विवाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria