Declension table of phalaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativephalaśreṣṭhaḥ phalaśreṣṭhau phalaśreṣṭhāḥ
Vocativephalaśreṣṭha phalaśreṣṭhau phalaśreṣṭhāḥ
Accusativephalaśreṣṭham phalaśreṣṭhau phalaśreṣṭhān
Instrumentalphalaśreṣṭhena phalaśreṣṭhābhyām phalaśreṣṭhaiḥ
Dativephalaśreṣṭhāya phalaśreṣṭhābhyām phalaśreṣṭhebhyaḥ
Ablativephalaśreṣṭhāt phalaśreṣṭhābhyām phalaśreṣṭhebhyaḥ
Genitivephalaśreṣṭhasya phalaśreṣṭhayoḥ phalaśreṣṭhānām
Locativephalaśreṣṭhe phalaśreṣṭhayoḥ phalaśreṣṭheṣu

Compound phalaśreṣṭha -

Adverb -phalaśreṣṭham -phalaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria