सुबन्तावली फलश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाफलश्रेष्ठः फलश्रेष्ठौ फलश्रेष्ठाः
सम्बोधनम्फलश्रेष्ठ फलश्रेष्ठौ फलश्रेष्ठाः
द्वितीयाफलश्रेष्ठम् फलश्रेष्ठौ फलश्रेष्ठान्
तृतीयाफलश्रेष्ठेन फलश्रेष्ठाभ्याम् फलश्रेष्ठैः फलश्रेष्ठेभिः
चतुर्थीफलश्रेष्ठाय फलश्रेष्ठाभ्याम् फलश्रेष्ठेभ्यः
पञ्चमीफलश्रेष्ठात् फलश्रेष्ठाभ्याम् फलश्रेष्ठेभ्यः
षष्ठीफलश्रेष्ठस्य फलश्रेष्ठयोः फलश्रेष्ठानाम्
सप्तमीफलश्रेष्ठे फलश्रेष्ठयोः फलश्रेष्ठेषु

समास फलश्रेष्ठ

अव्यय ॰फलश्रेष्ठम् ॰फलश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria