Declension table of phalaprepsuDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phalaprepsuḥ | phalaprepsū | phalaprepsavaḥ |
Vocative | phalaprepso | phalaprepsū | phalaprepsavaḥ |
Accusative | phalaprepsum | phalaprepsū | phalaprepsūḥ |
Instrumental | phalaprepsvā | phalaprepsubhyām | phalaprepsubhiḥ |
Dative | phalaprepsvai phalaprepsave | phalaprepsubhyām | phalaprepsubhyaḥ |
Ablative | phalaprepsvāḥ phalaprepsoḥ | phalaprepsubhyām | phalaprepsubhyaḥ |
Genitive | phalaprepsvāḥ phalaprepsoḥ | phalaprepsvoḥ | phalaprepsūnām |
Locative | phalaprepsvām phalaprepsau | phalaprepsvoḥ | phalaprepsuṣu |