सुबन्तावली फलप्रेप्सुRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | फलप्रेप्सुः | फलप्रेप्सू | फलप्रेप्सवः |
सम्बोधनम् | फलप्रेप्सो | फलप्रेप्सू | फलप्रेप्सवः |
द्वितीया | फलप्रेप्सुम् | फलप्रेप्सू | फलप्रेप्सूः |
तृतीया | फलप्रेप्स्वा | फलप्रेप्सुभ्याम् | फलप्रेप्सुभिः |
चतुर्थी | फलप्रेप्स्वै फलप्रेप्सवे | फलप्रेप्सुभ्याम् | फलप्रेप्सुभ्यः |
पञ्चमी | फलप्रेप्स्वाः फलप्रेप्सोः | फलप्रेप्सुभ्याम् | फलप्रेप्सुभ्यः |
षष्ठी | फलप्रेप्स्वाः फलप्रेप्सोः | फलप्रेप्स्वोः | फलप्रेप्सूनाम् |
सप्तमी | फलप्रेप्स्वाम् फलप्रेप्सौ | फलप्रेप्स्वोः | फलप्रेप्सुषु |