Declension table of phalamūlakṛtāśana

Deva

NeuterSingularDualPlural
Nominativephalamūlakṛtāśanam phalamūlakṛtāśane phalamūlakṛtāśanāni
Vocativephalamūlakṛtāśana phalamūlakṛtāśane phalamūlakṛtāśanāni
Accusativephalamūlakṛtāśanam phalamūlakṛtāśane phalamūlakṛtāśanāni
Instrumentalphalamūlakṛtāśanena phalamūlakṛtāśanābhyām phalamūlakṛtāśanaiḥ
Dativephalamūlakṛtāśanāya phalamūlakṛtāśanābhyām phalamūlakṛtāśanebhyaḥ
Ablativephalamūlakṛtāśanāt phalamūlakṛtāśanābhyām phalamūlakṛtāśanebhyaḥ
Genitivephalamūlakṛtāśanasya phalamūlakṛtāśanayoḥ phalamūlakṛtāśanānām
Locativephalamūlakṛtāśane phalamūlakṛtāśanayoḥ phalamūlakṛtāśaneṣu

Compound phalamūlakṛtāśana -

Adverb -phalamūlakṛtāśanam -phalamūlakṛtāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria