Declension table of phalamūlakṛtāśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | phalamūlakṛtāśanam | phalamūlakṛtāśane | phalamūlakṛtāśanāni |
Vocative | phalamūlakṛtāśana | phalamūlakṛtāśane | phalamūlakṛtāśanāni |
Accusative | phalamūlakṛtāśanam | phalamūlakṛtāśane | phalamūlakṛtāśanāni |
Instrumental | phalamūlakṛtāśanena | phalamūlakṛtāśanābhyām | phalamūlakṛtāśanaiḥ |
Dative | phalamūlakṛtāśanāya | phalamūlakṛtāśanābhyām | phalamūlakṛtāśanebhyaḥ |
Ablative | phalamūlakṛtāśanāt | phalamūlakṛtāśanābhyām | phalamūlakṛtāśanebhyaḥ |
Genitive | phalamūlakṛtāśanasya | phalamūlakṛtāśanayoḥ | phalamūlakṛtāśanānām |
Locative | phalamūlakṛtāśane | phalamūlakṛtāśanayoḥ | phalamūlakṛtāśaneṣu |