सुबन्तावली फलमूलकृताशन

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलमूलकृताशनम् फलमूलकृताशने फलमूलकृताशनानि
सम्बोधनम्फलमूलकृताशन फलमूलकृताशने फलमूलकृताशनानि
द्वितीयाफलमूलकृताशनम् फलमूलकृताशने फलमूलकृताशनानि
तृतीयाफलमूलकृताशनेन फलमूलकृताशनाभ्याम् फलमूलकृताशनैः
चतुर्थीफलमूलकृताशनाय फलमूलकृताशनाभ्याम् फलमूलकृताशनेभ्यः
पञ्चमीफलमूलकृताशनात् फलमूलकृताशनाभ्याम् फलमूलकृताशनेभ्यः
षष्ठीफलमूलकृताशनस्य फलमूलकृताशनयोः फलमूलकृताशनानाम्
सप्तमीफलमूलकृताशने फलमूलकृताशनयोः फलमूलकृताशनेषु

समास फलमूलकृताशन

अव्यय ॰फलमूलकृताशनम् ॰फलमूलकृताशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria