सुबन्तावली पर्यनुयोज्य

Roma

पुमान्एकद्विबहु
प्रथमापर्यनुयोज्यः पर्यनुयोज्यौ पर्यनुयोज्याः
सम्बोधनम्पर्यनुयोज्य पर्यनुयोज्यौ पर्यनुयोज्याः
द्वितीयापर्यनुयोज्यम् पर्यनुयोज्यौ पर्यनुयोज्यान्
तृतीयापर्यनुयोज्येन पर्यनुयोज्याभ्याम् पर्यनुयोज्यैः पर्यनुयोज्येभिः
चतुर्थीपर्यनुयोज्याय पर्यनुयोज्याभ्याम् पर्यनुयोज्येभ्यः
पञ्चमीपर्यनुयोज्यात् पर्यनुयोज्याभ्याम् पर्यनुयोज्येभ्यः
षष्ठीपर्यनुयोज्यस्य पर्यनुयोज्ययोः पर्यनुयोज्यानाम्
सप्तमीपर्यनुयोज्ये पर्यनुयोज्ययोः पर्यनुयोज्येषु

समास पर्यनुयोज्य

अव्यय ॰पर्यनुयोज्यम् ॰पर्यनुयोज्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria