Declension table of paryanuyojya

Deva

MasculineSingularDualPlural
Nominativeparyanuyojyaḥ paryanuyojyau paryanuyojyāḥ
Vocativeparyanuyojya paryanuyojyau paryanuyojyāḥ
Accusativeparyanuyojyam paryanuyojyau paryanuyojyān
Instrumentalparyanuyojyena paryanuyojyābhyām paryanuyojyaiḥ paryanuyojyebhiḥ
Dativeparyanuyojyāya paryanuyojyābhyām paryanuyojyebhyaḥ
Ablativeparyanuyojyāt paryanuyojyābhyām paryanuyojyebhyaḥ
Genitiveparyanuyojyasya paryanuyojyayoḥ paryanuyojyānām
Locativeparyanuyojye paryanuyojyayoḥ paryanuyojyeṣu

Compound paryanuyojya -

Adverb -paryanuyojyam -paryanuyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria