Declension table of paṅkalagna

Deva

MasculineSingularDualPlural
Nominativepaṅkalagnaḥ paṅkalagnau paṅkalagnāḥ
Vocativepaṅkalagna paṅkalagnau paṅkalagnāḥ
Accusativepaṅkalagnam paṅkalagnau paṅkalagnān
Instrumentalpaṅkalagnena paṅkalagnābhyām paṅkalagnaiḥ paṅkalagnebhiḥ
Dativepaṅkalagnāya paṅkalagnābhyām paṅkalagnebhyaḥ
Ablativepaṅkalagnāt paṅkalagnābhyām paṅkalagnebhyaḥ
Genitivepaṅkalagnasya paṅkalagnayoḥ paṅkalagnānām
Locativepaṅkalagne paṅkalagnayoḥ paṅkalagneṣu

Compound paṅkalagna -

Adverb -paṅkalagnam -paṅkalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria