सुबन्तावली पङ्कलग्न

Roma

पुमान्एकद्विबहु
प्रथमापङ्कलग्नः पङ्कलग्नौ पङ्कलग्नाः
सम्बोधनम्पङ्कलग्न पङ्कलग्नौ पङ्कलग्नाः
द्वितीयापङ्कलग्नम् पङ्कलग्नौ पङ्कलग्नान्
तृतीयापङ्कलग्नेन पङ्कलग्नाभ्याम् पङ्कलग्नैः पङ्कलग्नेभिः
चतुर्थीपङ्कलग्नाय पङ्कलग्नाभ्याम् पङ्कलग्नेभ्यः
पञ्चमीपङ्कलग्नात् पङ्कलग्नाभ्याम् पङ्कलग्नेभ्यः
षष्ठीपङ्कलग्नस्य पङ्कलग्नयोः पङ्कलग्नानाम्
सप्तमीपङ्कलग्ने पङ्कलग्नयोः पङ्कलग्नेषु

समास पङ्कलग्न

अव्यय ॰पङ्कलग्नम् ॰पङ्कलग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria