Declension table of pacatabhṛjjatā

Deva

FeminineSingularDualPlural
Nominativepacatabhṛjjatā pacatabhṛjjate pacatabhṛjjatāḥ
Vocativepacatabhṛjjate pacatabhṛjjate pacatabhṛjjatāḥ
Accusativepacatabhṛjjatām pacatabhṛjjate pacatabhṛjjatāḥ
Instrumentalpacatabhṛjjatayā pacatabhṛjjatābhyām pacatabhṛjjatābhiḥ
Dativepacatabhṛjjatāyai pacatabhṛjjatābhyām pacatabhṛjjatābhyaḥ
Ablativepacatabhṛjjatāyāḥ pacatabhṛjjatābhyām pacatabhṛjjatābhyaḥ
Genitivepacatabhṛjjatāyāḥ pacatabhṛjjatayoḥ pacatabhṛjjatānām
Locativepacatabhṛjjatāyām pacatabhṛjjatayoḥ pacatabhṛjjatāsu

Adverb -pacatabhṛjjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria