सुबन्तावली पचतभृज्जता

Roma

स्त्रीएकद्विबहु
प्रथमापचतभृज्जता पचतभृज्जते पचतभृज्जताः
सम्बोधनम्पचतभृज्जते पचतभृज्जते पचतभृज्जताः
द्वितीयापचतभृज्जताम् पचतभृज्जते पचतभृज्जताः
तृतीयापचतभृज्जतया पचतभृज्जताभ्याम् पचतभृज्जताभिः
चतुर्थीपचतभृज्जतायै पचतभृज्जताभ्याम् पचतभृज्जताभ्यः
पञ्चमीपचतभृज्जतायाः पचतभृज्जताभ्याम् पचतभृज्जताभ्यः
षष्ठीपचतभृज्जतायाः पचतभृज्जतयोः पचतभृज्जतानाम्
सप्तमीपचतभृज्जतायाम् पचतभृज्जतयोः पचतभृज्जतासु

अव्यय ॰पचतभृज्जतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria