Declension table of pārvaṇasthālīpāka

Deva

MasculineSingularDualPlural
Nominativepārvaṇasthālīpākaḥ pārvaṇasthālīpākau pārvaṇasthālīpākāḥ
Vocativepārvaṇasthālīpāka pārvaṇasthālīpākau pārvaṇasthālīpākāḥ
Accusativepārvaṇasthālīpākam pārvaṇasthālīpākau pārvaṇasthālīpākān
Instrumentalpārvaṇasthālīpākena pārvaṇasthālīpākābhyām pārvaṇasthālīpākaiḥ pārvaṇasthālīpākebhiḥ
Dativepārvaṇasthālīpākāya pārvaṇasthālīpākābhyām pārvaṇasthālīpākebhyaḥ
Ablativepārvaṇasthālīpākāt pārvaṇasthālīpākābhyām pārvaṇasthālīpākebhyaḥ
Genitivepārvaṇasthālīpākasya pārvaṇasthālīpākayoḥ pārvaṇasthālīpākānām
Locativepārvaṇasthālīpāke pārvaṇasthālīpākayoḥ pārvaṇasthālīpākeṣu

Compound pārvaṇasthālīpāka -

Adverb -pārvaṇasthālīpākam -pārvaṇasthālīpākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria